Declension table of ?mindayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemindayiṣyamāṇam mindayiṣyamāṇe mindayiṣyamāṇāni
Vocativemindayiṣyamāṇa mindayiṣyamāṇe mindayiṣyamāṇāni
Accusativemindayiṣyamāṇam mindayiṣyamāṇe mindayiṣyamāṇāni
Instrumentalmindayiṣyamāṇena mindayiṣyamāṇābhyām mindayiṣyamāṇaiḥ
Dativemindayiṣyamāṇāya mindayiṣyamāṇābhyām mindayiṣyamāṇebhyaḥ
Ablativemindayiṣyamāṇāt mindayiṣyamāṇābhyām mindayiṣyamāṇebhyaḥ
Genitivemindayiṣyamāṇasya mindayiṣyamāṇayoḥ mindayiṣyamāṇānām
Locativemindayiṣyamāṇe mindayiṣyamāṇayoḥ mindayiṣyamāṇeṣu

Compound mindayiṣyamāṇa -

Adverb -mindayiṣyamāṇam -mindayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria