सुबन्तावली ?मिन्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामिन्दयिष्यमाणः मिन्दयिष्यमाणौ मिन्दयिष्यमाणाः
सम्बोधनम्मिन्दयिष्यमाण मिन्दयिष्यमाणौ मिन्दयिष्यमाणाः
द्वितीयामिन्दयिष्यमाणम् मिन्दयिष्यमाणौ मिन्दयिष्यमाणान्
तृतीयामिन्दयिष्यमाणेन मिन्दयिष्यमाणाभ्याम् मिन्दयिष्यमाणैः मिन्दयिष्यमाणेभिः
चतुर्थीमिन्दयिष्यमाणाय मिन्दयिष्यमाणाभ्याम् मिन्दयिष्यमाणेभ्यः
पञ्चमीमिन्दयिष्यमाणात् मिन्दयिष्यमाणाभ्याम् मिन्दयिष्यमाणेभ्यः
षष्ठीमिन्दयिष्यमाणस्य मिन्दयिष्यमाणयोः मिन्दयिष्यमाणानाम्
सप्तमीमिन्दयिष्यमाणे मिन्दयिष्यमाणयोः मिन्दयिष्यमाणेषु

समास मिन्दयिष्यमाण

अव्यय ॰मिन्दयिष्यमाणम् ॰मिन्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria