Declension table of ?mindayamāna

Deva

NeuterSingularDualPlural
Nominativemindayamānam mindayamāne mindayamānāni
Vocativemindayamāna mindayamāne mindayamānāni
Accusativemindayamānam mindayamāne mindayamānāni
Instrumentalmindayamānena mindayamānābhyām mindayamānaiḥ
Dativemindayamānāya mindayamānābhyām mindayamānebhyaḥ
Ablativemindayamānāt mindayamānābhyām mindayamānebhyaḥ
Genitivemindayamānasya mindayamānayoḥ mindayamānānām
Locativemindayamāne mindayamānayoḥ mindayamāneṣu

Compound mindayamāna -

Adverb -mindayamānam -mindayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria