Declension table of ?mindayamāna

Deva

MasculineSingularDualPlural
Nominativemindayamānaḥ mindayamānau mindayamānāḥ
Vocativemindayamāna mindayamānau mindayamānāḥ
Accusativemindayamānam mindayamānau mindayamānān
Instrumentalmindayamānena mindayamānābhyām mindayamānaiḥ mindayamānebhiḥ
Dativemindayamānāya mindayamānābhyām mindayamānebhyaḥ
Ablativemindayamānāt mindayamānābhyām mindayamānebhyaḥ
Genitivemindayamānasya mindayamānayoḥ mindayamānānām
Locativemindayamāne mindayamānayoḥ mindayamāneṣu

Compound mindayamāna -

Adverb -mindayamānam -mindayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria