Declension table of ?mimyuṣī

Deva

FeminineSingularDualPlural
Nominativemimyuṣī mimyuṣyau mimyuṣyaḥ
Vocativemimyuṣi mimyuṣyau mimyuṣyaḥ
Accusativemimyuṣīm mimyuṣyau mimyuṣīḥ
Instrumentalmimyuṣyā mimyuṣībhyām mimyuṣībhiḥ
Dativemimyuṣyai mimyuṣībhyām mimyuṣībhyaḥ
Ablativemimyuṣyāḥ mimyuṣībhyām mimyuṣībhyaḥ
Genitivemimyuṣyāḥ mimyuṣyoḥ mimyuṣīṇām
Locativemimyuṣyām mimyuṣyoḥ mimyuṣīṣu

Compound mimyuṣi - mimyuṣī -

Adverb -mimyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria