Declension table of ?mimlecchvas

Deva

NeuterSingularDualPlural
Nominativemimlecchvat mimlecchuṣī mimlecchvāṃsi
Vocativemimlecchvat mimlecchuṣī mimlecchvāṃsi
Accusativemimlecchvat mimlecchuṣī mimlecchvāṃsi
Instrumentalmimlecchuṣā mimlecchvadbhyām mimlecchvadbhiḥ
Dativemimlecchuṣe mimlecchvadbhyām mimlecchvadbhyaḥ
Ablativemimlecchuṣaḥ mimlecchvadbhyām mimlecchvadbhyaḥ
Genitivemimlecchuṣaḥ mimlecchuṣoḥ mimlecchuṣām
Locativemimlecchuṣi mimlecchuṣoḥ mimlecchvatsu

Compound mimlecchvat -

Adverb -mimlecchvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria