सुबन्तावली ?मिम्लेच्छ्वस्

Roma

पुमान्एकद्विबहु
प्रथमामिम्लेच्छ्वान् मिम्लेच्छ्वांसौ मिम्लेच्छ्वांसः
सम्बोधनम्मिम्लेच्छ्वन् मिम्लेच्छ्वांसौ मिम्लेच्छ्वांसः
द्वितीयामिम्लेच्छ्वांसम् मिम्लेच्छ्वांसौ मिम्लेच्छुषः
तृतीयामिम्लेच्छुषा मिम्लेच्छ्वद्भ्याम् मिम्लेच्छ्वद्भिः
चतुर्थीमिम्लेच्छुषे मिम्लेच्छ्वद्भ्याम् मिम्लेच्छ्वद्भ्यः
पञ्चमीमिम्लेच्छुषः मिम्लेच्छ्वद्भ्याम् मिम्लेच्छ्वद्भ्यः
षष्ठीमिम्लेच्छुषः मिम्लेच्छुषोः मिम्लेच्छुषाम्
सप्तमीमिम्लेच्छुषि मिम्लेच्छुषोः मिम्लेच्छ्वत्सु

समास मिम्लेच्छ्वत्

अव्यय ॰मिम्लेच्छ्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria