Declension table of ?mimlecchvas

Deva

MasculineSingularDualPlural
Nominativemimlecchvān mimlecchvāṃsau mimlecchvāṃsaḥ
Vocativemimlecchvan mimlecchvāṃsau mimlecchvāṃsaḥ
Accusativemimlecchvāṃsam mimlecchvāṃsau mimlecchuṣaḥ
Instrumentalmimlecchuṣā mimlecchvadbhyām mimlecchvadbhiḥ
Dativemimlecchuṣe mimlecchvadbhyām mimlecchvadbhyaḥ
Ablativemimlecchuṣaḥ mimlecchvadbhyām mimlecchvadbhyaḥ
Genitivemimlecchuṣaḥ mimlecchuṣoḥ mimlecchuṣām
Locativemimlecchuṣi mimlecchuṣoḥ mimlecchvatsu

Compound mimlecchvat -

Adverb -mimlecchvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria