Declension table of ?mimlecchuṣī

Deva

FeminineSingularDualPlural
Nominativemimlecchuṣī mimlecchuṣyau mimlecchuṣyaḥ
Vocativemimlecchuṣi mimlecchuṣyau mimlecchuṣyaḥ
Accusativemimlecchuṣīm mimlecchuṣyau mimlecchuṣīḥ
Instrumentalmimlecchuṣyā mimlecchuṣībhyām mimlecchuṣībhiḥ
Dativemimlecchuṣyai mimlecchuṣībhyām mimlecchuṣībhyaḥ
Ablativemimlecchuṣyāḥ mimlecchuṣībhyām mimlecchuṣībhyaḥ
Genitivemimlecchuṣyāḥ mimlecchuṣyoḥ mimlecchuṣīṇām
Locativemimlecchuṣyām mimlecchuṣyoḥ mimlecchuṣīṣu

Compound mimlecchuṣi - mimlecchuṣī -

Adverb -mimlecchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria