Declension table of ?mimiśvas

Deva

NeuterSingularDualPlural
Nominativemimiśvat mimiśuṣī mimiśvāṃsi
Vocativemimiśvat mimiśuṣī mimiśvāṃsi
Accusativemimiśvat mimiśuṣī mimiśvāṃsi
Instrumentalmimiśuṣā mimiśvadbhyām mimiśvadbhiḥ
Dativemimiśuṣe mimiśvadbhyām mimiśvadbhyaḥ
Ablativemimiśuṣaḥ mimiśvadbhyām mimiśvadbhyaḥ
Genitivemimiśuṣaḥ mimiśuṣoḥ mimiśuṣām
Locativemimiśuṣi mimiśuṣoḥ mimiśvatsu

Compound mimiśvat -

Adverb -mimiśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria