Declension table of ?mimiśuṣī

Deva

FeminineSingularDualPlural
Nominativemimiśuṣī mimiśuṣyau mimiśuṣyaḥ
Vocativemimiśuṣi mimiśuṣyau mimiśuṣyaḥ
Accusativemimiśuṣīm mimiśuṣyau mimiśuṣīḥ
Instrumentalmimiśuṣyā mimiśuṣībhyām mimiśuṣībhiḥ
Dativemimiśuṣyai mimiśuṣībhyām mimiśuṣībhyaḥ
Ablativemimiśuṣyāḥ mimiśuṣībhyām mimiśuṣībhyaḥ
Genitivemimiśuṣyāḥ mimiśuṣyoḥ mimiśuṣīṇām
Locativemimiśuṣyām mimiśuṣyoḥ mimiśuṣīṣu

Compound mimiśuṣi - mimiśuṣī -

Adverb -mimiśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria