Declension table of ?mimitsuṣī

Deva

FeminineSingularDualPlural
Nominativemimitsuṣī mimitsuṣyau mimitsuṣyaḥ
Vocativemimitsuṣi mimitsuṣyau mimitsuṣyaḥ
Accusativemimitsuṣīm mimitsuṣyau mimitsuṣīḥ
Instrumentalmimitsuṣyā mimitsuṣībhyām mimitsuṣībhiḥ
Dativemimitsuṣyai mimitsuṣībhyām mimitsuṣībhyaḥ
Ablativemimitsuṣyāḥ mimitsuṣībhyām mimitsuṣībhyaḥ
Genitivemimitsuṣyāḥ mimitsuṣyoḥ mimitsuṣīṇām
Locativemimitsuṣyām mimitsuṣyoḥ mimitsuṣīṣu

Compound mimitsuṣi - mimitsuṣī -

Adverb -mimitsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria