Declension table of ?mimithuṣī

Deva

FeminineSingularDualPlural
Nominativemimithuṣī mimithuṣyau mimithuṣyaḥ
Vocativemimithuṣi mimithuṣyau mimithuṣyaḥ
Accusativemimithuṣīm mimithuṣyau mimithuṣīḥ
Instrumentalmimithuṣyā mimithuṣībhyām mimithuṣībhiḥ
Dativemimithuṣyai mimithuṣībhyām mimithuṣībhyaḥ
Ablativemimithuṣyāḥ mimithuṣībhyām mimithuṣībhyaḥ
Genitivemimithuṣyāḥ mimithuṣyoḥ mimithuṣīṇām
Locativemimithuṣyām mimithuṣyoḥ mimithuṣīṣu

Compound mimithuṣi - mimithuṣī -

Adverb -mimithuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria