Declension table of ?mimisuṣī

Deva

FeminineSingularDualPlural
Nominativemimisuṣī mimisuṣyau mimisuṣyaḥ
Vocativemimisuṣi mimisuṣyau mimisuṣyaḥ
Accusativemimisuṣīm mimisuṣyau mimisuṣīḥ
Instrumentalmimisuṣyā mimisuṣībhyām mimisuṣībhiḥ
Dativemimisuṣyai mimisuṣībhyām mimisuṣībhyaḥ
Ablativemimisuṣyāḥ mimisuṣībhyām mimisuṣībhyaḥ
Genitivemimisuṣyāḥ mimisuṣyoḥ mimisuṣīṇām
Locativemimisuṣyām mimisuṣyoḥ mimisuṣīṣu

Compound mimisuṣi - mimisuṣī -

Adverb -mimisuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria