Declension table of ?miminduṣī

Deva

FeminineSingularDualPlural
Nominativemiminduṣī miminduṣyau miminduṣyaḥ
Vocativemiminduṣi miminduṣyau miminduṣyaḥ
Accusativemiminduṣīm miminduṣyau miminduṣīḥ
Instrumentalmiminduṣyā miminduṣībhyām miminduṣībhiḥ
Dativemiminduṣyai miminduṣībhyām miminduṣībhyaḥ
Ablativemiminduṣyāḥ miminduṣībhyām miminduṣībhyaḥ
Genitivemiminduṣyāḥ miminduṣyoḥ miminduṣīṇām
Locativemiminduṣyām miminduṣyoḥ miminduṣīṣu

Compound miminduṣi - miminduṣī -

Adverb -miminduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria