Declension table of ?mimindānā

Deva

FeminineSingularDualPlural
Nominativemimindānā mimindāne mimindānāḥ
Vocativemimindāne mimindāne mimindānāḥ
Accusativemimindānām mimindāne mimindānāḥ
Instrumentalmimindānayā mimindānābhyām mimindānābhiḥ
Dativemimindānāyai mimindānābhyām mimindānābhyaḥ
Ablativemimindānāyāḥ mimindānābhyām mimindānābhyaḥ
Genitivemimindānāyāḥ mimindānayoḥ mimindānānām
Locativemimindānāyām mimindānayoḥ mimindānāsu

Adverb -mimindānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria