Declension table of ?mimīnvas

Deva

MasculineSingularDualPlural
Nominativemimīnvān mimīnvāṃsau mimīnvāṃsaḥ
Vocativemimīnvan mimīnvāṃsau mimīnvāṃsaḥ
Accusativemimīnvāṃsam mimīnvāṃsau mimīnuṣaḥ
Instrumentalmimīnuṣā mimīnvadbhyām mimīnvadbhiḥ
Dativemimīnuṣe mimīnvadbhyām mimīnvadbhyaḥ
Ablativemimīnuṣaḥ mimīnvadbhyām mimīnvadbhyaḥ
Genitivemimīnuṣaḥ mimīnuṣoḥ mimīnuṣām
Locativemimīnuṣi mimīnuṣoḥ mimīnvatsu

Compound mimīnvat -

Adverb -mimīnvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria