Declension table of ?mimīmuṣī

Deva

FeminineSingularDualPlural
Nominativemimīmuṣī mimīmuṣyau mimīmuṣyaḥ
Vocativemimīmuṣi mimīmuṣyau mimīmuṣyaḥ
Accusativemimīmuṣīm mimīmuṣyau mimīmuṣīḥ
Instrumentalmimīmuṣyā mimīmuṣībhyām mimīmuṣībhiḥ
Dativemimīmuṣyai mimīmuṣībhyām mimīmuṣībhyaḥ
Ablativemimīmuṣyāḥ mimīmuṣībhyām mimīmuṣībhyaḥ
Genitivemimīmuṣyāḥ mimīmuṣyoḥ mimīmuṣīṇām
Locativemimīmuṣyām mimīmuṣyoḥ mimīmuṣīṣu

Compound mimīmuṣi - mimīmuṣī -

Adverb -mimīmuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria