Declension table of ?mimīmāna

Deva

NeuterSingularDualPlural
Nominativemimīmānam mimīmāne mimīmānāni
Vocativemimīmāna mimīmāne mimīmānāni
Accusativemimīmānam mimīmāne mimīmānāni
Instrumentalmimīmānena mimīmānābhyām mimīmānaiḥ
Dativemimīmānāya mimīmānābhyām mimīmānebhyaḥ
Ablativemimīmānāt mimīmānābhyām mimīmānebhyaḥ
Genitivemimīmānasya mimīmānayoḥ mimīmānānām
Locativemimīmāne mimīmānayoḥ mimīmāneṣu

Compound mimīmāna -

Adverb -mimīmānam -mimīmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria