Declension table of ?mimīmāṃsānā

Deva

FeminineSingularDualPlural
Nominativemimīmāṃsānā mimīmāṃsāne mimīmāṃsānāḥ
Vocativemimīmāṃsāne mimīmāṃsāne mimīmāṃsānāḥ
Accusativemimīmāṃsānām mimīmāṃsāne mimīmāṃsānāḥ
Instrumentalmimīmāṃsānayā mimīmāṃsānābhyām mimīmāṃsānābhiḥ
Dativemimīmāṃsānāyai mimīmāṃsānābhyām mimīmāṃsānābhyaḥ
Ablativemimīmāṃsānāyāḥ mimīmāṃsānābhyām mimīmāṃsānābhyaḥ
Genitivemimīmāṃsānāyāḥ mimīmāṃsānayoḥ mimīmāṃsānānām
Locativemimīmāṃsānāyām mimīmāṃsānayoḥ mimīmāṃsānāsu

Adverb -mimīmāṃsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria