Declension table of ?mimiduṣī

Deva

FeminineSingularDualPlural
Nominativemimiduṣī mimiduṣyau mimiduṣyaḥ
Vocativemimiduṣi mimiduṣyau mimiduṣyaḥ
Accusativemimiduṣīm mimiduṣyau mimiduṣīḥ
Instrumentalmimiduṣyā mimiduṣībhyām mimiduṣībhiḥ
Dativemimiduṣyai mimiduṣībhyām mimiduṣībhyaḥ
Ablativemimiduṣyāḥ mimiduṣībhyām mimiduṣībhyaḥ
Genitivemimiduṣyāḥ mimiduṣyoḥ mimiduṣīṇām
Locativemimiduṣyām mimiduṣyoḥ mimiduṣīṣu

Compound mimiduṣi - mimiduṣī -

Adverb -mimiduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria