Declension table of ?mimichuṣī

Deva

FeminineSingularDualPlural
Nominativemimichuṣī mimichuṣyau mimichuṣyaḥ
Vocativemimichuṣi mimichuṣyau mimichuṣyaḥ
Accusativemimichuṣīm mimichuṣyau mimichuṣīḥ
Instrumentalmimichuṣyā mimichuṣībhyām mimichuṣībhiḥ
Dativemimichuṣyai mimichuṣībhyām mimichuṣībhyaḥ
Ablativemimichuṣyāḥ mimichuṣībhyām mimichuṣībhyaḥ
Genitivemimichuṣyāḥ mimichuṣyoḥ mimichuṣīṇām
Locativemimichuṣyām mimichuṣyoḥ mimichuṣīṣu

Compound mimichuṣi - mimichuṣī -

Adverb -mimichuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria