Declension table of ?mimiṣvas

Deva

NeuterSingularDualPlural
Nominativemimiṣvat mimiṣuṣī mimiṣvāṃsi
Vocativemimiṣvat mimiṣuṣī mimiṣvāṃsi
Accusativemimiṣvat mimiṣuṣī mimiṣvāṃsi
Instrumentalmimiṣuṣā mimiṣvadbhyām mimiṣvadbhiḥ
Dativemimiṣuṣe mimiṣvadbhyām mimiṣvadbhyaḥ
Ablativemimiṣuṣaḥ mimiṣvadbhyām mimiṣvadbhyaḥ
Genitivemimiṣuṣaḥ mimiṣuṣoḥ mimiṣuṣām
Locativemimiṣuṣi mimiṣuṣoḥ mimiṣvatsu

Compound mimiṣvat -

Adverb -mimiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria