Declension table of ?mimiṣuṣī

Deva

FeminineSingularDualPlural
Nominativemimiṣuṣī mimiṣuṣyau mimiṣuṣyaḥ
Vocativemimiṣuṣi mimiṣuṣyau mimiṣuṣyaḥ
Accusativemimiṣuṣīm mimiṣuṣyau mimiṣuṣīḥ
Instrumentalmimiṣuṣyā mimiṣuṣībhyām mimiṣuṣībhiḥ
Dativemimiṣuṣyai mimiṣuṣībhyām mimiṣuṣībhyaḥ
Ablativemimiṣuṣyāḥ mimiṣuṣībhyām mimiṣuṣībhyaḥ
Genitivemimiṣuṣyāḥ mimiṣuṣyoḥ mimiṣuṣīṇām
Locativemimiṣuṣyām mimiṣuṣyoḥ mimiṣuṣīṣu

Compound mimiṣuṣi - mimiṣuṣī -

Adverb -mimiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria