Declension table of ?mimātī

Deva

FeminineSingularDualPlural
Nominativemimātī mimātyau mimātyaḥ
Vocativemimāti mimātyau mimātyaḥ
Accusativemimātīm mimātyau mimātīḥ
Instrumentalmimātyā mimātībhyām mimātībhiḥ
Dativemimātyai mimātībhyām mimātībhyaḥ
Ablativemimātyāḥ mimātībhyām mimātībhyaḥ
Genitivemimātyāḥ mimātyoḥ mimātīnām
Locativemimātyām mimātyoḥ mimātīṣu

Compound mimāti - mimātī -

Adverb -mimāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria