Declension table of ?mimāt

Deva

MasculineSingularDualPlural
Nominativemimān mimāntau mimāntaḥ
Vocativemimān mimāntau mimāntaḥ
Accusativemimāntam mimāntau mimātaḥ
Instrumentalmimātā mimādbhyām mimādbhiḥ
Dativemimāte mimādbhyām mimādbhyaḥ
Ablativemimātaḥ mimādbhyām mimādbhyaḥ
Genitivemimātaḥ mimātoḥ mimātām
Locativemimāti mimātoḥ mimātsu

Compound mimāt -

Adverb -mimāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria