Declension table of ?militavatī

Deva

FeminineSingularDualPlural
Nominativemilitavatī militavatyau militavatyaḥ
Vocativemilitavati militavatyau militavatyaḥ
Accusativemilitavatīm militavatyau militavatīḥ
Instrumentalmilitavatyā militavatībhyām militavatībhiḥ
Dativemilitavatyai militavatībhyām militavatībhyaḥ
Ablativemilitavatyāḥ militavatībhyām militavatībhyaḥ
Genitivemilitavatyāḥ militavatyoḥ militavatīnām
Locativemilitavatyām militavatyoḥ militavatīṣu

Compound militavati - militavatī -

Adverb -militavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria