Declension table of ?militavat

Deva

NeuterSingularDualPlural
Nominativemilitavat militavantī militavatī militavanti
Vocativemilitavat militavantī militavatī militavanti
Accusativemilitavat militavantī militavatī militavanti
Instrumentalmilitavatā militavadbhyām militavadbhiḥ
Dativemilitavate militavadbhyām militavadbhyaḥ
Ablativemilitavataḥ militavadbhyām militavadbhyaḥ
Genitivemilitavataḥ militavatoḥ militavatām
Locativemilitavati militavatoḥ militavatsu

Adverb -militavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria