Declension table of ?miliṣyat

Deva

MasculineSingularDualPlural
Nominativemiliṣyan miliṣyantau miliṣyantaḥ
Vocativemiliṣyan miliṣyantau miliṣyantaḥ
Accusativemiliṣyantam miliṣyantau miliṣyataḥ
Instrumentalmiliṣyatā miliṣyadbhyām miliṣyadbhiḥ
Dativemiliṣyate miliṣyadbhyām miliṣyadbhyaḥ
Ablativemiliṣyataḥ miliṣyadbhyām miliṣyadbhyaḥ
Genitivemiliṣyataḥ miliṣyatoḥ miliṣyatām
Locativemiliṣyati miliṣyatoḥ miliṣyatsu

Compound miliṣyat -

Adverb -miliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria