Declension table of ?miliṣyantī

Deva

FeminineSingularDualPlural
Nominativemiliṣyantī miliṣyantyau miliṣyantyaḥ
Vocativemiliṣyanti miliṣyantyau miliṣyantyaḥ
Accusativemiliṣyantīm miliṣyantyau miliṣyantīḥ
Instrumentalmiliṣyantyā miliṣyantībhyām miliṣyantībhiḥ
Dativemiliṣyantyai miliṣyantībhyām miliṣyantībhyaḥ
Ablativemiliṣyantyāḥ miliṣyantībhyām miliṣyantībhyaḥ
Genitivemiliṣyantyāḥ miliṣyantyoḥ miliṣyantīnām
Locativemiliṣyantyām miliṣyantyoḥ miliṣyantīṣu

Compound miliṣyanti - miliṣyantī -

Adverb -miliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria