Declension table of ?miliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemiliṣyamāṇā miliṣyamāṇe miliṣyamāṇāḥ
Vocativemiliṣyamāṇe miliṣyamāṇe miliṣyamāṇāḥ
Accusativemiliṣyamāṇām miliṣyamāṇe miliṣyamāṇāḥ
Instrumentalmiliṣyamāṇayā miliṣyamāṇābhyām miliṣyamāṇābhiḥ
Dativemiliṣyamāṇāyai miliṣyamāṇābhyām miliṣyamāṇābhyaḥ
Ablativemiliṣyamāṇāyāḥ miliṣyamāṇābhyām miliṣyamāṇābhyaḥ
Genitivemiliṣyamāṇāyāḥ miliṣyamāṇayoḥ miliṣyamāṇānām
Locativemiliṣyamāṇāyām miliṣyamāṇayoḥ miliṣyamāṇāsu

Adverb -miliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria