Declension table of ?miliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemiliṣyamāṇam miliṣyamāṇe miliṣyamāṇāni
Vocativemiliṣyamāṇa miliṣyamāṇe miliṣyamāṇāni
Accusativemiliṣyamāṇam miliṣyamāṇe miliṣyamāṇāni
Instrumentalmiliṣyamāṇena miliṣyamāṇābhyām miliṣyamāṇaiḥ
Dativemiliṣyamāṇāya miliṣyamāṇābhyām miliṣyamāṇebhyaḥ
Ablativemiliṣyamāṇāt miliṣyamāṇābhyām miliṣyamāṇebhyaḥ
Genitivemiliṣyamāṇasya miliṣyamāṇayoḥ miliṣyamāṇānām
Locativemiliṣyamāṇe miliṣyamāṇayoḥ miliṣyamāṇeṣu

Compound miliṣyamāṇa -

Adverb -miliṣyamāṇam -miliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria