Declension table of ?miliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemiliṣyamāṇaḥ miliṣyamāṇau miliṣyamāṇāḥ
Vocativemiliṣyamāṇa miliṣyamāṇau miliṣyamāṇāḥ
Accusativemiliṣyamāṇam miliṣyamāṇau miliṣyamāṇān
Instrumentalmiliṣyamāṇena miliṣyamāṇābhyām miliṣyamāṇaiḥ miliṣyamāṇebhiḥ
Dativemiliṣyamāṇāya miliṣyamāṇābhyām miliṣyamāṇebhyaḥ
Ablativemiliṣyamāṇāt miliṣyamāṇābhyām miliṣyamāṇebhyaḥ
Genitivemiliṣyamāṇasya miliṣyamāṇayoḥ miliṣyamāṇānām
Locativemiliṣyamāṇe miliṣyamāṇayoḥ miliṣyamāṇeṣu

Compound miliṣyamāṇa -

Adverb -miliṣyamāṇam -miliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria