Declension table of ?mīvyamānā

Deva

FeminineSingularDualPlural
Nominativemīvyamānā mīvyamāne mīvyamānāḥ
Vocativemīvyamāne mīvyamāne mīvyamānāḥ
Accusativemīvyamānām mīvyamāne mīvyamānāḥ
Instrumentalmīvyamānayā mīvyamānābhyām mīvyamānābhiḥ
Dativemīvyamānāyai mīvyamānābhyām mīvyamānābhyaḥ
Ablativemīvyamānāyāḥ mīvyamānābhyām mīvyamānābhyaḥ
Genitivemīvyamānāyāḥ mīvyamānayoḥ mīvyamānānām
Locativemīvyamānāyām mīvyamānayoḥ mīvyamānāsu

Adverb -mīvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria