Declension table of ?mīvyamāna

Deva

NeuterSingularDualPlural
Nominativemīvyamānam mīvyamāne mīvyamānāni
Vocativemīvyamāna mīvyamāne mīvyamānāni
Accusativemīvyamānam mīvyamāne mīvyamānāni
Instrumentalmīvyamānena mīvyamānābhyām mīvyamānaiḥ
Dativemīvyamānāya mīvyamānābhyām mīvyamānebhyaḥ
Ablativemīvyamānāt mīvyamānābhyām mīvyamānebhyaḥ
Genitivemīvyamānasya mīvyamānayoḥ mīvyamānānām
Locativemīvyamāne mīvyamānayoḥ mīvyamāneṣu

Compound mīvyamāna -

Adverb -mīvyamānam -mīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria