Declension table of ?mīvyamāna

Deva

MasculineSingularDualPlural
Nominativemīvyamānaḥ mīvyamānau mīvyamānāḥ
Vocativemīvyamāna mīvyamānau mīvyamānāḥ
Accusativemīvyamānam mīvyamānau mīvyamānān
Instrumentalmīvyamānena mīvyamānābhyām mīvyamānaiḥ mīvyamānebhiḥ
Dativemīvyamānāya mīvyamānābhyām mīvyamānebhyaḥ
Ablativemīvyamānāt mīvyamānābhyām mīvyamānebhyaḥ
Genitivemīvyamānasya mīvyamānayoḥ mīvyamānānām
Locativemīvyamāne mīvyamānayoḥ mīvyamāneṣu

Compound mīvyamāna -

Adverb -mīvyamānam -mīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria