Declension table of ?mīvya

Deva

MasculineSingularDualPlural
Nominativemīvyaḥ mīvyau mīvyāḥ
Vocativemīvya mīvyau mīvyāḥ
Accusativemīvyam mīvyau mīvyān
Instrumentalmīvyena mīvyābhyām mīvyaiḥ mīvyebhiḥ
Dativemīvyāya mīvyābhyām mīvyebhyaḥ
Ablativemīvyāt mīvyābhyām mīvyebhyaḥ
Genitivemīvyasya mīvyayoḥ mīvyānām
Locativemīvye mīvyayoḥ mīvyeṣu

Compound mīvya -

Adverb -mīvyam -mīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria