Declension table of ?mīvtavat

Deva

MasculineSingularDualPlural
Nominativemīvtavān mīvtavantau mīvtavantaḥ
Vocativemīvtavan mīvtavantau mīvtavantaḥ
Accusativemīvtavantam mīvtavantau mīvtavataḥ
Instrumentalmīvtavatā mīvtavadbhyām mīvtavadbhiḥ
Dativemīvtavate mīvtavadbhyām mīvtavadbhyaḥ
Ablativemīvtavataḥ mīvtavadbhyām mīvtavadbhyaḥ
Genitivemīvtavataḥ mīvtavatoḥ mīvtavatām
Locativemīvtavati mīvtavatoḥ mīvtavatsu

Compound mīvtavat -

Adverb -mīvtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria