Declension table of ?mīvta

Deva

MasculineSingularDualPlural
Nominativemīvtaḥ mīvtau mīvtāḥ
Vocativemīvta mīvtau mīvtāḥ
Accusativemīvtam mīvtau mīvtān
Instrumentalmīvtena mīvtābhyām mīvtaiḥ mīvtebhiḥ
Dativemīvtāya mīvtābhyām mīvtebhyaḥ
Ablativemīvtāt mīvtābhyām mīvtebhyaḥ
Genitivemīvtasya mīvtayoḥ mīvtānām
Locativemīvte mīvtayoḥ mīvteṣu

Compound mīvta -

Adverb -mīvtam -mīvtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria