Declension table of ?mīvitavya

Deva

NeuterSingularDualPlural
Nominativemīvitavyam mīvitavye mīvitavyāni
Vocativemīvitavya mīvitavye mīvitavyāni
Accusativemīvitavyam mīvitavye mīvitavyāni
Instrumentalmīvitavyena mīvitavyābhyām mīvitavyaiḥ
Dativemīvitavyāya mīvitavyābhyām mīvitavyebhyaḥ
Ablativemīvitavyāt mīvitavyābhyām mīvitavyebhyaḥ
Genitivemīvitavyasya mīvitavyayoḥ mīvitavyānām
Locativemīvitavye mīvitavyayoḥ mīvitavyeṣu

Compound mīvitavya -

Adverb -mīvitavyam -mīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria