Declension table of ?mīvitavya

Deva

MasculineSingularDualPlural
Nominativemīvitavyaḥ mīvitavyau mīvitavyāḥ
Vocativemīvitavya mīvitavyau mīvitavyāḥ
Accusativemīvitavyam mīvitavyau mīvitavyān
Instrumentalmīvitavyena mīvitavyābhyām mīvitavyaiḥ mīvitavyebhiḥ
Dativemīvitavyāya mīvitavyābhyām mīvitavyebhyaḥ
Ablativemīvitavyāt mīvitavyābhyām mīvitavyebhyaḥ
Genitivemīvitavyasya mīvitavyayoḥ mīvitavyānām
Locativemīvitavye mīvitavyayoḥ mīvitavyeṣu

Compound mīvitavya -

Adverb -mīvitavyam -mīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria