Declension table of ?mīviṣyat

Deva

MasculineSingularDualPlural
Nominativemīviṣyan mīviṣyantau mīviṣyantaḥ
Vocativemīviṣyan mīviṣyantau mīviṣyantaḥ
Accusativemīviṣyantam mīviṣyantau mīviṣyataḥ
Instrumentalmīviṣyatā mīviṣyadbhyām mīviṣyadbhiḥ
Dativemīviṣyate mīviṣyadbhyām mīviṣyadbhyaḥ
Ablativemīviṣyataḥ mīviṣyadbhyām mīviṣyadbhyaḥ
Genitivemīviṣyataḥ mīviṣyatoḥ mīviṣyatām
Locativemīviṣyati mīviṣyatoḥ mīviṣyatsu

Compound mīviṣyat -

Adverb -mīviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria