Declension table of ?mīviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemīviṣyamāṇam mīviṣyamāṇe mīviṣyamāṇāni
Vocativemīviṣyamāṇa mīviṣyamāṇe mīviṣyamāṇāni
Accusativemīviṣyamāṇam mīviṣyamāṇe mīviṣyamāṇāni
Instrumentalmīviṣyamāṇena mīviṣyamāṇābhyām mīviṣyamāṇaiḥ
Dativemīviṣyamāṇāya mīviṣyamāṇābhyām mīviṣyamāṇebhyaḥ
Ablativemīviṣyamāṇāt mīviṣyamāṇābhyām mīviṣyamāṇebhyaḥ
Genitivemīviṣyamāṇasya mīviṣyamāṇayoḥ mīviṣyamāṇānām
Locativemīviṣyamāṇe mīviṣyamāṇayoḥ mīviṣyamāṇeṣu

Compound mīviṣyamāṇa -

Adverb -mīviṣyamāṇam -mīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria