Declension table of ?mīvanīya

Deva

MasculineSingularDualPlural
Nominativemīvanīyaḥ mīvanīyau mīvanīyāḥ
Vocativemīvanīya mīvanīyau mīvanīyāḥ
Accusativemīvanīyam mīvanīyau mīvanīyān
Instrumentalmīvanīyena mīvanīyābhyām mīvanīyaiḥ mīvanīyebhiḥ
Dativemīvanīyāya mīvanīyābhyām mīvanīyebhyaḥ
Ablativemīvanīyāt mīvanīyābhyām mīvanīyebhyaḥ
Genitivemīvanīyasya mīvanīyayoḥ mīvanīyānām
Locativemīvanīye mīvanīyayoḥ mīvanīyeṣu

Compound mīvanīya -

Adverb -mīvanīyam -mīvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria