Declension table of ?mītavatī

Deva

FeminineSingularDualPlural
Nominativemītavatī mītavatyau mītavatyaḥ
Vocativemītavati mītavatyau mītavatyaḥ
Accusativemītavatīm mītavatyau mītavatīḥ
Instrumentalmītavatyā mītavatībhyām mītavatībhiḥ
Dativemītavatyai mītavatībhyām mītavatībhyaḥ
Ablativemītavatyāḥ mītavatībhyām mītavatībhyaḥ
Genitivemītavatyāḥ mītavatyoḥ mītavatīnām
Locativemītavatyām mītavatyoḥ mītavatīṣu

Compound mītavati - mītavatī -

Adverb -mītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria