Declension table of ?mītavat

Deva

NeuterSingularDualPlural
Nominativemītavat mītavantī mītavatī mītavanti
Vocativemītavat mītavantī mītavatī mītavanti
Accusativemītavat mītavantī mītavatī mītavanti
Instrumentalmītavatā mītavadbhyām mītavadbhiḥ
Dativemītavate mītavadbhyām mītavadbhyaḥ
Ablativemītavataḥ mītavadbhyām mītavadbhyaḥ
Genitivemītavataḥ mītavatoḥ mītavatām
Locativemītavati mītavatoḥ mītavatsu

Adverb -mītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria