Declension table of ?mītavat

Deva

MasculineSingularDualPlural
Nominativemītavān mītavantau mītavantaḥ
Vocativemītavan mītavantau mītavantaḥ
Accusativemītavantam mītavantau mītavataḥ
Instrumentalmītavatā mītavadbhyām mītavadbhiḥ
Dativemītavate mītavadbhyām mītavadbhyaḥ
Ablativemītavataḥ mītavadbhyām mītavadbhyaḥ
Genitivemītavataḥ mītavatoḥ mītavatām
Locativemītavati mītavatoḥ mītavatsu

Compound mītavat -

Adverb -mītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria