Declension table of ?mīntavatī

Deva

FeminineSingularDualPlural
Nominativemīntavatī mīntavatyau mīntavatyaḥ
Vocativemīntavati mīntavatyau mīntavatyaḥ
Accusativemīntavatīm mīntavatyau mīntavatīḥ
Instrumentalmīntavatyā mīntavatībhyām mīntavatībhiḥ
Dativemīntavatyai mīntavatībhyām mīntavatībhyaḥ
Ablativemīntavatyāḥ mīntavatībhyām mīntavatībhyaḥ
Genitivemīntavatyāḥ mīntavatyoḥ mīntavatīnām
Locativemīntavatyām mīntavatyoḥ mīntavatīṣu

Compound mīntavati - mīntavatī -

Adverb -mīntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria