सुबन्तावली ?मीनरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमामीनरङ्गः मीनरङ्गौ मीनरङ्गाः
सम्बोधनम्मीनरङ्ग मीनरङ्गौ मीनरङ्गाः
द्वितीयामीनरङ्गम् मीनरङ्गौ मीनरङ्गान्
तृतीयामीनरङ्गेण मीनरङ्गाभ्याम् मीनरङ्गैः मीनरङ्गेभिः
चतुर्थीमीनरङ्गाय मीनरङ्गाभ्याम् मीनरङ्गेभ्यः
पञ्चमीमीनरङ्गात् मीनरङ्गाभ्याम् मीनरङ्गेभ्यः
षष्ठीमीनरङ्गस्य मीनरङ्गयोः मीनरङ्गाणाम्
सप्तमीमीनरङ्गे मीनरङ्गयोः मीनरङ्गेषु

समास मीनरङ्ग

अव्यय ॰मीनरङ्गम् ॰मीनरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria