सुबन्तावली ?मीननयनाष्टक

Roma

नपुंसकम्एकद्विबहु
प्रथमामीननयनाष्टकम् मीननयनाष्टके मीननयनाष्टकानि
सम्बोधनम्मीननयनाष्टक मीननयनाष्टके मीननयनाष्टकानि
द्वितीयामीननयनाष्टकम् मीननयनाष्टके मीननयनाष्टकानि
तृतीयामीननयनाष्टकेन मीननयनाष्टकाभ्याम् मीननयनाष्टकैः
चतुर्थीमीननयनाष्टकाय मीननयनाष्टकाभ्याम् मीननयनाष्टकेभ्यः
पञ्चमीमीननयनाष्टकात् मीननयनाष्टकाभ्याम् मीननयनाष्टकेभ्यः
षष्ठीमीननयनाष्टकस्य मीननयनाष्टकयोः मीननयनाष्टकानाम्
सप्तमीमीननयनाष्टके मीननयनाष्टकयोः मीननयनाष्टकेषु

समास मीननयनाष्टक

अव्यय ॰मीननयनाष्टकम् ॰मीननयनाष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria